The official logo for the brand - Spiritual Hindu

Spiritual Hindu

DeitiesTemplesDaily PanchangAartiBhajansChalisaAbout UsContact Us

श्री नन्दकुमार अष्टकम् | In Hindi

Video
Audio
Lyrics
Video PlaceholderVideo Play Icon
Language:
Hindi
Icon for share on facebookIcon for share on twitterIcon for share on pinterestIcon for share on whatsapp
Icon for copy
सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
बृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेषं कामवरं
मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

इन्दीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतिरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृत आनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥

इति श्रीमद्वल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकम् ॥

Immerse Yourself in Melodious Bhajans / Aartis

Discover videos, songs and lyrics that connect to you spiritually

मन्दिर मे रहते हो भगवन Lyrics icon

मन्दिर मे रहते हो भगवन

मन्दिर मे रहते हो भगवन, कभी बाहर भी आया जाया करो ||मैं रोज़ तेरे तेरे दर आता हूँ, कभी तुम भी मेरे घर आया करो ||मै तेरे द

मीठे रस से भरी रे राधा रानी लागे Lyrics icon

मीठे रस से भरी रे राधा रानी लागे

मीठे रस से भरी रे, राधा रानी लागे,मने कारो कारो जमुनाजी रो पानी लागे |यमुना मैया कारी कारी राधा गोरी गोरी |वृन्दावन में

तुम राधे बनो श्याम Lyrics icon

तुम राधे बनो श्याम

तुम राधे बनो श्याम |सब देखेंगीं बृज बाम ||मेरो कहा तुम एको नहीं मानत |आज पड़ो रे मोसे काम ||सब सखियन मिली नाच नाचावो |यह

मेरे कहना पे टोना कर गयी  गवालिन मस्तानी Lyrics icon

मेरे कहना पे टोना कर गयी गवालिन मस्तानी

मेरे कहना पे टोना कर गयी,  गवालिन मस्तानी |गवालिन मस्तानी, गवालिन दीवानी ||चटक मटक को मेरो कहना, लागे प्यारो प्यारो |रूप

राधा क्यूँ गोरी मैं क्यूँ काला Lyrics icon

राधा क्यूँ गोरी मैं क्यूँ काला

यशोमती मैया से बोले नंदलाला,राधा क्यूँ गोरी, मैं क्यूँ काला |बोली मुस्काती मैया, ललन को बताया,काली अँधेरी आधी रात को तू

आज तुम्हे कहती है रुक्मण रानी Lyrics icon

आज तुम्हे कहती है रुक्मण रानी

आज तुम्हे कहती है रुक्मण रानी,आवीं कुण्डला वालेया, आवीं हारा वालेया ||पिता मेरे ने मन मे विचारा, वर ले रुक्मण श्याम प्या

View All

Unveiling Connected Deities

Discover the Spiritual Tapestry of Related Deities

Ardhanarishvara

Ardhanarishvara

Ardhanarishvara | Androgynous Form, Shiva-Shakti & Hinduism

Indra

Indra

Indra | Hindu God of War, Rain & Thunder

Krishna

Krishna

Krishna | Story, Meaning, Description, & Legends

Kubera

Kubera

Kubera | God of Wealth, Hinduism, Yaksha

Shiva

Shiva

Shiva | Definition, Forms, God, Symbols, Meaning, & Facts

Brihaspati

Brihaspati

Brihaspati | Guru, Vedic God & Teacher

View All

Discover Sacred Temples

Embark on a Spiritual Journey Through Related Temples

Andhara Baba Mandir

Andhara Baba Mandir

Sarahari, Uttar Pradesh

Aadi shakti Jyotishhi Mata temple

Aadi shakti Jyotishhi Mata temple

Ghazipur, Uttar Pradesh

Shiv Mandir Kundeshwar Dham

Shiv Mandir Kundeshwar Dham

Minora, Madhya Pradesh

DURGA MATA MANDIR

DURGA MATA MANDIR

Varanasi, Uttar Pradesh

Mata Da Mandir

Mata Da Mandir

Kala Sanghian, Punjab

Amarchand Jhunjhar ji temple

Amarchand Jhunjhar ji temple

Badalwas, Rajasthan

View All
Searches leading to this page
श्री नन्दकुमार अष्टकम् bhajan | श्री नन्दकुमार अष्टकम् bhajan in Hindi | श्री नन्दकुमार अष्टकम् devotional song | श्री नन्दकुमार अष्टकम् bhajan lyrics | श्री नन्दकुमार अष्टकम् bhajan youtube | श्री नन्दकुमार अष्टकम् bhajan online | श्री नन्दकुमार अष्टकम् religious song | श्री नन्दकुमार अष्टकम् bhajan for meditation
Other related searches
तुम राधे बनो श्याम bhajan for meditation | मन्दिर मे रहते हो भगवन bhajan for meditation | मीठे रस से भरी रे राधा रानी लागे devotional song | मीठे रस से भरी रे राधा रानी लागे religious song | मन्दिर मे रहते हो भगवन bhajan youtube | तुम राधे बनो श्याम bhajan lyrics | मन्दिर मे रहते हो भगवन devotional song | मीठे रस से भरी रे राधा रानी लागे bhajan in Hindi | तुम राधे बनो श्याम bhajan online | मन्दिर मे रहते हो भगवन bhajan in Hindi | मन्दिर मे रहते हो भगवन bhajan lyrics | तुम राधे बनो श्याम bhajan in Hindi | मीठे रस से भरी रे राधा रानी लागे bhajan for meditation | तुम राधे बनो श्याम bhajan | मीठे रस से भरी रे राधा रानी लागे bhajan lyrics | मन्दिर मे रहते हो भगवन bhajan | मीठे रस से भरी रे राधा रानी लागे bhajan youtube | मीठे रस से भरी रे राधा रानी लागे bhajan | मन्दिर मे रहते हो भगवन bhajan online | मीठे रस से भरी रे राधा रानी लागे bhajan online | तुम राधे बनो श्याम bhajan youtube | तुम राधे बनो श्याम religious song | मन्दिर मे रहते हो भगवन religious song | तुम राधे बनो श्याम devotional song
Similar Bhajans
मन्दिर मे रहते हो भगवनमीठे रस से भरी रे राधा रानी लागेतुम राधे बनो श्याममेरे कहना पे टोना कर गयी गवालिन मस्तानीराधा क्यूँ गोरी मैं क्यूँ कालाआज तुम्हे कहती है रुक्मण रानी