The official logo for the brand - Spiritual Hindu

Spiritual Hindu

DeitiesTemplesDaily PanchangAartiBhajansChalisaAbout UsContact Us

आनंद लहरि | In Hindi

Video
Audio
Lyrics
Language:
Hindi
Icon for share on facebookIcon for share on twitterIcon for share on pinterestIcon for share on whatsapp
Icon for copy
प्रथम भागः – आनंद लहरि

भुमौस्खलित पादानाम् भूमिरेवा वलंबनम् ।
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पंदितुमपि।
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि
प्रणंतुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ १ ॥

तनीयांसुं पांसुं तव चरण पंकेरुह-भवं
विरिंचिः संचिन्वन् विरचयति लोका-नविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुद्-यैनं भजति भसितोद्धूल नविधिम्॥ २ ॥

अविद्याना-मंत-स्तिमिर-मिहिर द्वीपनगरी
जडानां चैतन्य-स्तबक मकरंद श्रुतिझरी ।
दरिद्राणां चिंतामणि गुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ ३ ॥

त्वदन्यः पाणिभया-मभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥

हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ।
स्मरो‌உपि त्वां नत्वा रतिनयन-लेह्येन वपुषा
मुनीनामप्यंतः प्रभवति हि मोहाय महताम् ॥ ५ ॥

धनुः पौष्पं मौर्वी मधुकरमयी पंच विशिखाः
वसंतः सामंतो मलयमरु-दायोधन-रथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपांगात्ते लब्ध्वा जगदिद-मनंगो विजयते ॥ ६ ॥

क्वणत्कांची-दामा करि कलभ कुंभ-स्तननता
परिक्षीणा मध्ये परिणत शरच्चंद्र-वदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ॥ ७ ॥

सुधासिंधोर्मध्ये सुरविट-पिवाटी-परिवृते
मणिद्वीपे नीपो-पवनवति चिंतामणि गृहे ।
शिवकारे मंचे परमशिव-पर्यंक निलयाम्
भजंति त्वां धन्याः कतिचन चिदानंद-लहरीम् ॥ ८ ॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ।
मनो‌உपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे स हरहसि पत्या विहरसे ॥ ९ ॥

सुधाधारासारै-श्चरणयुगलांत-र्विगलितैः
प्रपंचं सिन्ञ्ंती पुनरपि रसाम्नाय-महसः।
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुंडे कुहरिणि ॥ १० ॥

चतुर्भिः श्रीकंठैः शिवयुवतिभिः पंचभिपि
प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥

त्वदीयं सौंदर्यं तुहिनगिरिकन्ये तुलयितुं
कवींद्राः कल्पंते कथमपि विरिंचि-प्रभृतयः ।
यदालोकौत्सुक्या-दमरललना यांति मनसा
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ १२ ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापांगालोके पतित-मनुधावंति शतशः ।
गलद्वेणीबंधाः कुचकलश-विस्त्रिस्त-सिचया
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ॥ १३ ॥

क्षितौ षट्पंचाशद्-द्विसमधिक-पंचाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पंचाश-दनिले ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादांबुज-युगम् ॥ १४ ॥

शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ १५ ॥

कवींद्राणां चेतः कमलवन-बालातप-रुचिं
भजंते ये संतः कतिचिदरुणामेव भवतीम् ।
विरिंचि-प्रेयस्या-स्तरुणतर-श्रृंगर लहरी-
गभीराभि-र्वाग्भिः र्विदधति सतां रंजनममी ॥ १६ ॥

सवित्रीभि-र्वाचां चशि-मणि शिला-भंग रुचिभि-
र्वशिन्यद्याभि-स्त्वां सह जननि संचिंतयति यः ।
स कर्ता काव्यानां भवति महतां भंगिरुचिभि-
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ॥ १७ ॥

तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।
भवंत्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ १८ ॥

मुखं बिंदुं कृत्वा कुचयुगमध-स्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवींदु-स्तनयुगाम् ॥ १९ ॥

किरंती-मंगेभ्यः किरण-निकुरुंबमृतरसं
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुंतधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं
निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्मातव्यां मृदित-मलमायेन मनसा
महांतः पश्यंतो दधति परमाह्लाद-लहरीम् ॥ २१ ॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुंद-ब्रम्हेंद्र स्फुट मकुट नीराजितपदाम् ॥ २२ ॥

त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा
शरीरार्धं शंभो-रपरमपि शंके हृतमभूत् ।
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ २३ ॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलंब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ २४ ॥

त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता ।
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ॥ २५ ॥

विरिंचिः पंचत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितंद्री माहेंद्री-विततिरपि संमीलित-दृशा
महासंहारे‌உस्मिन् विहरति सति त्वत्पति रसौ ॥ २६ ॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ।
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ॥ २७ ॥

सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं
विपद्यंते विश्वे विधि-शतमखाद्या दिविषदः ।
करालं यत् क्ष्वेलं कबलितवतः कालकलना
न शंभोस्तन्मूलं तव जननि ताटंक महिमा ॥ २८ ॥

किरीटं वैरिंचं परिहर पुरः कैटभभिदः
कठोरे कोठीरे स्कलसि जहि जंभारि-मकुटम् ।
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ॥ २९ ॥

स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो
निषेव्ये नित्ये त्वा महमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो
महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ ३० ॥

चतुः-षष्टया तंत्रैः सकल मतिसंधाय भुवनं
स्थितस्तत्त्त-सिद्धि प्रसव परतंत्रैः पशुपतिः ।
पुनस्त्व-न्निर्बंधा दखिल-पुरुषार्थैक घटना-
स्वतंत्रं ते तंत्रं क्षितितल मवातीतर-दिदम् ॥ ३१ ॥

शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः
स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः ।
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता
भजंते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥

स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो
र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः ।
भजंति त्वां चिंतामणि-गुणनिबद्धाक्ष-वलयाः
शिवाग्नौ जुह्वंतः सुरभिघृत-धाराहुति-शतै ॥ ३३ ॥

शरीरं त्वं शंभोः शशि-मिहिर-वक्षोरुह-युगं
तवात्मानं मन्ये भगवति नवात्मान-मनघम् ।
अतः शेषः शेषीत्यय-मुभय-साधारणतया
स्थितः संबंधो वां समरस-परानंद-परयोः ॥ ३४ ॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानंदाकारं शिवयुवति भावेन बिभृषे ॥ ३५ ॥

तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं
परं शंभु वंदे परिमिलित-पार्श्वं परचिता ।
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये
निरालोके ‌உलोके निवसति हि भालोक-भुवने ॥ ३६ ॥

विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ।
ययोः कांत्या यांत्याः शशिकिरण्-सारूप्यसरणे
विधूतांत-र्ध्वांता विलसति चकोरीव जगती ॥ ३७ ॥

समुन्मीलत् संवित्कमल-मकरंदैक-रसिकं
भजे हंसद्वंद्वं किमपि महतां मानसचरम् ।
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः
यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ॥ ३८ ॥

तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महसि क्रोध-कलिते
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ ३९ ॥

तटित्वंतं शक्त्या तिमिर-परिपंथि-स्फुरणया
स्फुर-न्ना नरत्नाभरण-परिणद्धेंद्र-धनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैक-शरणं
निषेवे वर्षंतं-हरमिहिर-तप्तं त्रिभुवनम् ॥ ४० ॥

तवाधारे मूले सह समयया लास्यपरया
नवात्मान मन्ये नवरस-महातांडव-नटम् ।
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ॥ ४१ ॥

द्वितीय भागः – सौंदर्य लहरी

गतै-र्माणिक्यत्वं गगनमणिभिः सांद्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥
स नीडेयच्छाया-च्छुरण-शकलं चंद्र-शकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥

धुनोतु ध्वांतं न-स्तुलित-दलितेंदीवर-वनं
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुंबं तव शिवे ।
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो
वसंत्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ॥ ४३ ॥

तनोतु क्षेमं न-स्तव वदनसौंदर्यलहरी
परीवाहस्रोतः-सरणिरिव सीमंतसरणिः।
वहंती- सिंदूरं प्रबलकबरी-भार-तिमिर
द्विषां बृंदै-र्वंदीकृतमेव नवीनार्क केरणम् ॥ ४४ ॥

अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचि किंजल्क-रुचिरे
सुगंधौ माद्यंति स्मरदहन चक्षु-र्मधुलिहः ॥ ४५ ॥

ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चंद्रशकलम् ।
विपर्यास-न्यासा दुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राका-हिमकरः ॥ ४६ ॥

भ्रुवौ भुग्ने किंचिद्भुवन-भय-भंगव्यसनिनि
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ।
धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः
प्रकोष्टे मुष्टौ च स्थगयते निगूढांतर-मुमे ॥ ४७ ॥

अहः सूते सव्य तव नयन-मर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टि-र्दरदलित-हेमांबुज-रुचिः
समाधत्ते संध्यां दिवसर्-निशयो-रंतरचरीम् ॥ ४८ ॥

विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुरा‌உ‌உभोगवतिका ।
अवंती दृष्टिस्ते बहुनगर-विस्तार-विजया
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ॥ ४९ ॥

कवीनां संदर्भ-स्तबक-मकरंदैक-रसिकं
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ।
अमुंच्ंतौ दृष्ट्वा तव नवरसास्वाद-तरलौ
असूया-संसर्गा-दलिकनयनं किंचिदरुणम् ॥ ५० ॥

शिवे शंगारार्द्रा तदितरजने कुत्सनपरा
सरोषा गंगायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले ।
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः॥ ५२ ॥

विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलांजनतया
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान्
रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ॥ ५३ ॥

पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः ।
नदः शोणो गंगा तपनतनयेति ध्रुवमुम्
त्रयाणां तीर्थाना-मुपनयसि संभेद-मनघम् ॥ ५४ ॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति
तवेत्याहुः संतो धरणिधर-राजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः
परेत्रातुं शंंके परिहृत-निमेषा-स्तव दृशः ॥ ५५ ॥

तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयंते तोये नियत मनिमेषाः शफरिकाः ।
इयं च श्री-र्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति॥ ५६ ॥

दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपा कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकर निपातो हिमकरः ॥ ५७ ॥

अरालं ते पालीयुगल-मगराजन्यतनये
न केषा-माधत्ते कुसुमशर कोदंड-कुतुकम् ।
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन्
अपांग व्यासंगो दिशति शरसंधान धिषणाम् ॥ ५८ ॥

स्फुरद्गंडाभोग-प्रतिफलित ताट्ंक युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्य त्यवनिरथ मर्केंदुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥

सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ।
चमत्कारः-श्लाघाचलित-शिरसः कुंडलगणो
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ॥ ६० ॥

असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि
त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम् ।
वहत्यंतर्मुक्ताः शिशिरकर-निश्वास-गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥

प्रकृत्या‌உ‌உरक्ताया-स्तव सुदति दंदच्छदरुचेः
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता ।
न बिंबं तद्बिंब-प्रतिफलन-रागा-दरुणितं
तुलामध्रारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥

स्मितज्योत्स्नाजालं तव वदनचंद्रस्य पिबतां
चकोराणा-मासी-दतिरसतया चंचु-जडिमा ।
अतस्ते शीतांशो-रमृतलहरी माम्लरुचयः
पिबंती स्वच्छंदं निशि निशि भृशं कांजि कधिया ॥ ६३ ॥

अविश्रांतं पत्युर्गुणगण कथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥

रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः
निवृत्तै-श्चंडांश-त्रिपुरहर-निर्माल्य-विमुखैः ।
विशाखेंद्रोपेंद्रैः शशिविशद-कर्पूरशकला
विलीयंते मातस्तव वदनतांबूल-कबलाः ॥ ६५ ॥

विपंच्या गायंती विविध-मपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयै-र्माधुर्यै-रपलपित-तंत्रीकलरवां
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ॥ ६६ ॥

करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शंभोर्मुखमुकुरवृंतं गिरिसुते
कथंकरं ब्रूम-स्तव चुबुकमोपम्यरहितम् ॥ ६७ ॥

भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ।
स्वतः श्वेता काला गरु बहुल-जंबालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥

गले रेखास्तिस्रो गति गमक गीतैक निपुणे
विवाह-व्यानद्ध-प्रगुणगुण-संख्या प्रतिभुवः ।
विराजंते नानाविध-मधुर-रागाकर-भुवां
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ॥ ६९ ॥

मृणाली-मृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौंद्रयं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः संत्रस्यन् प्रथम-मथना दंतकरिपोः
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ॥ ७० ॥

नखाना-मुद्योतै-र्नवनलिनरागं विहसतां
कराणां ते कांतिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हंत कमलं
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ॥ ७१ ॥

समं देवि स्कंद द्विपिवदन पीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ।
यदालोक्याशंकाकुलित हृदयो हासजनकः
स्वकुंभौ हेरंबः परिमृशति हस्तेन झडिति ॥ ७२ ॥

अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ
न संदेहस्पंदो नगपति पताके मनसि नः ।
पिबंतौ तौ यस्मा दविदित वधूसंग रसिकौ
कुमारावद्यापि द्विरदवदन-क्रौंच्दलनौ ॥ ७३ ॥

वहत्यंब स्त्ंबेरम-दनुज-कुंभप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिंबाधर-रुचिभि-रंतः शबलितां
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्
कवीनां प्रौढाना मजनि कमनीयः कवयिता ॥ ७५ ॥

हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङो मनसिजः ।
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥

यदेतत्कालिंदी-तनुतर-तरंगाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दा-दन्योन्यं कुचकलशयो-रंतरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥

स्थिरो गंगा वर्तः स्तनमुकुल-रोमावलि-लता
कलावालं कुंडं कुसुमशर तेजो-हुतभुजः ।
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते ॥ ७८ ॥

निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥

कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ
कषंतौ-दौर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भंगादलमिति वलग्नं तनुभुवा
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव ॥ ८० ॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितंबा-दाच्छिद्य त्वयि हरण रूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितंब-प्राग्भारः स्थगयति सघुत्वं नयति च ॥ ८१ ॥

करींद्राणां शुंडान्-कनककदली-कांडपटलीं
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुध करिकुंभ द्वयमसि ॥ ८२ ॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषंगौ जंघे ते विषमविशिखो बाढ-मकृत ।
यदग्रे दृस्यंते दशशरफलाः पादयुगली
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ॥ ८३ ॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शेरसि दयया देहि चरणौ ।
यय‌ओः पाद्यं पाथः पशुपति जटाजूट तटिनी
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ॥ ८४ ॥

नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः
तवास्मै द्वंद्वाय स्फुट-रुचि रसालक्तकवते ।
असूयत्यत्यंतं यदभिहननाय स्पृहयते
पशूना-मीशानः प्रमदवन-कंकेलितरवे ॥ ८५ ॥

मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादंतः शल्यं दहनकृत मुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलित मीशान रिपुणा ॥ ८६ ॥

हिमानी हंतव्यं हिमगिरिनिवासैक-चतुरौ
निशायां निद्राणं निशि-चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रिय-मतिसृहंतो समयिनां
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ॥ ८७ ॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ।
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥

नखै-र्नाकस्त्रीणां करकमल-संकोच-शशिभिः
तरूणां दिव्यानां हसत इव ते चंडि चरणौ ।
फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ ॥ ८९ ॥

ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं
अमंदं सौंदर्यं प्रकर-मकरंदं विकिरति ।
तवास्मिन् मंदार-स्तबक-सुभगे यातु चरणे
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ॥ ९० ॥

पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः
स्खलंतस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणि-मंजीर-रणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥

गतास्ते मंचत्वं द्रुहिण हरि रुद्रेश्वर भृतः
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृंगारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥

अराला केशेषु प्रकृति सरला मंदहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये
जगत्त्रतुं शंभो-र्जयति करुणा काचिदरुणा ॥ ९३ ॥

कलंकः कस्तूरी रजनिकर बिंबं जलमयं
कलाभिः कर्पूरै-र्मरकतकरंडं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥

पुरारंते-रंतः पुरमसि तत-स्त्वचरणयोः
सपर्या-मर्यादा तरलकरणाना-मसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपांतः स्थितिभि-रणिमाद्याभि-रमराः ॥ ९५ ॥

कलत्रं वैधात्रं कतिकति भजंते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीना-मचरमे
कुचभ्या-मासंगः कुरवक-तरो-रप्यसुलभः ॥ ९६ ॥

गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो
हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥

कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविता०कारणतया
कदा धत्ते वाणीमुखकमल-तांबूल-रसताम् ॥ ९८ ॥

सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते
रतेः पतिव्रत्यं शिथिलपति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः
परानंदाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥

प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः
सुधासूते-श्चंद्रोपल-जललवै-रघ्यरचना ।
स्वकीयैरंभोभिः सलिल-निधि-सौहित्यकरणं
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥

सौंदयलहरि मुख्यस्तोत्रं संवार्तदायकम् ।
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ॥
सौंदर्यलहरि स्तोत्रं संपूर्णं

Immerse Yourself in Melodious Bhajans / Aartis

Discover videos, songs and lyrics that connect to you spiritually

करती मेहरबानियां Lyrics icon

करती मेहरबानियां

सर को झुकालो, शेरावाली को मानलो, चलो दर्शन पालो चल के |करती मेहरबानीयाँ , करती मेहरबानियां ||गुफा के अन्दर, मन्दिर के अन

जय कामधेनु गैया जय कपिला मैया Lyrics icon

जय कामधेनु गैया जय कपिला मैया

जय कामधेनु गैया, जय जय जय कपिला मैया |तेरे कारन ग्वाल बनो नटनागर कृषण कन्हिया ||नंदनी तू सागर की, नंदिगन की माता |पंचगव्

तेरे मंदिरों मे अमृत बरसे माँ Lyrics icon

तेरे मंदिरों मे अमृत बरसे माँ

तेरे मंदिरों मे अमृत बरसे माँ, तेरे मंदिरों मे अमृत बरसे माँ |तेरे भक्तों के मन की प्यास बुझी, अब रूह किसी की ना तरसे मा

तेरा नाम है बड़ा संसार में Lyrics icon

तेरा नाम है बड़ा संसार में

माँ शेरों वाली, यह भक्तों ने माना, है सब का ठिकाना, माँ तेरे दरबार में,तेरा नाम है बड़ा संसार में |मन मे बसा के मैया मूर

सबसे बड़ा तेरा नाम बिगड़े बना दे मेरे काम Lyrics icon

सबसे बड़ा तेरा नाम बिगड़े बना दे मेरे काम

काल के पंजे से माता बचाओ, जय माँ अष्ट भवानी ।काल के पंजे से माता बचाओ, जय माँ अष्ट भवानी ॥हे नाम रे, सबसे बड़ा तेरा नाम,

खोलो माँ बूहे मंदिरा दे खोलो Lyrics icon

खोलो माँ बूहे मंदिरा दे खोलो

खोलो माँ बूहे मंदिरा दे खोलो |कद दा खड़ा आवजा मारा, मेरे बोल सुनो, कुझ बोलो ||भगतां नाल मे आया रल के,बैठ गया तेरा बूहा म

View All

Unveiling Connected Deities

Discover the Spiritual Tapestry of Related Deities

Trimurti

Trimurti

Trimurti | Definition, Meaning, & Facts

Brihaspati

Brihaspati

Brihaspati | Guru, Vedic God & Teacher

Durga

Durga

Durga | Goddess, Personality, & Story

Harihara

Harihara

Harihara | Vishnu-Shiva, Avatar & Supreme God

Varaha

Varaha

Varaha | Avatar, Boar & Vishnu

Hanuman

Hanuman

Hanuman | Hindu Monkey God, Ramayana Character

View All

Discover Sacred Temples

Embark on a Spiritual Journey Through Related Temples

Maa Umiya Dham

Maa Umiya Dham

Indore, Madhya Pradesh

Carmel Ashram

Carmel Ashram

Vadodara, Gujarat

Chango Temple

Chango Temple

Baru Sahib, Himachal Pradesh

जगदीश जी मंदिर

जगदीश जी मंदिर

Alwar, Rajasthan

Sita Thapa

Sita Thapa

Niman, Bihar

Ramdevpir Maharaj Mandir

Ramdevpir Maharaj Mandir

Amreli, Gujarat

View All
Searches leading to this page
आनंद लहरि bhajan | आनंद लहरि bhajan in Hindi | आनंद लहरि devotional song | आनंद लहरि bhajan lyrics | आनंद लहरि bhajan youtube | आनंद लहरि bhajan online | आनंद लहरि religious song | आनंद लहरि bhajan for meditation
Other related searches
करती मेहरबानियां devotional song | करती मेहरबानियां bhajan in Hindi | जय कामधेनु गैया जय कपिला मैया religious song | तेरे मंदिरों मे अमृत बरसे माँ bhajan in Hindi | करती मेहरबानियां bhajan youtube | तेरे मंदिरों मे अमृत बरसे माँ bhajan lyrics | जय कामधेनु गैया जय कपिला मैया devotional song | करती मेहरबानियां bhajan lyrics | जय कामधेनु गैया जय कपिला मैया bhajan for meditation | करती मेहरबानियां religious song | तेरे मंदिरों मे अमृत बरसे माँ devotional song | जय कामधेनु गैया जय कपिला मैया bhajan | करती मेहरबानियां bhajan for meditation | तेरे मंदिरों मे अमृत बरसे माँ bhajan online | तेरे मंदिरों मे अमृत बरसे माँ bhajan for meditation | जय कामधेनु गैया जय कपिला मैया bhajan online | करती मेहरबानियां bhajan | जय कामधेनु गैया जय कपिला मैया bhajan lyrics | जय कामधेनु गैया जय कपिला मैया bhajan in Hindi | करती मेहरबानियां bhajan online | तेरे मंदिरों मे अमृत बरसे माँ religious song | तेरे मंदिरों मे अमृत बरसे माँ bhajan | जय कामधेनु गैया जय कपिला मैया bhajan youtube | तेरे मंदिरों मे अमृत बरसे माँ bhajan youtube
Similar Bhajans
करती मेहरबानियांजय कामधेनु गैया जय कपिला मैयातेरे मंदिरों मे अमृत बरसे माँतेरा नाम है बड़ा संसार मेंसबसे बड़ा तेरा नाम बिगड़े बना दे मेरे कामखोलो माँ बूहे मंदिरा दे खोलो